B 357-10(1) Agnisthāpanavidhi
Manuscript culture infobox
Filmed in: B 357/10
Title: Agnisthāpanavidhi
Dimensions: 24 x 11 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1860
Remarks: B 357B/10
Reel No. B 357/10
Inventory No. 1442
Title Agnisthāpanavidhi
Remarks
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 11.0 cm
Binding Hole(s)
Folios 30
Lines per Page 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. and in
the lower right-hand margin under the word rāmaḥ.
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1860
Manuscript Features
On the cover-leaf is written:
lekhanī pustakaṃ rāmā parahaste gatā gatāḥ ||
yadi cet punar āyātā naṣṭā bhraṣtāś ca khaṇḍitā || 1 || ai. cumbitā || ||
Excerpts
śrīgaṇeśāya namaḥ
athāgnisthāpanavidhiḥ ||
oṃ bhūrasīti bhūmiśodhanam ||
oṃ bhūrasi bhūmirasya ditirasi viśvadhāyā viśvasya bhuvanasya dhartrī ||
pṛthivīṃ yaccha pṛthivīn dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ 1
aśmā ca meti mṛttikāsthāpanam
aśmā ca me mṛttikā ca me girayaś ca me parvvatyāś ca me sikatāś ca me vanaspatayema(!)
hiraṇyañ ca me śyāmañ ca me lohañ ca me śīsañ ca me trapu ca me yajñena kalpantām 2 (fol. 1v1–4)
«End:»
oṃ pitṛbhyaḥ svadhāyibhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhāyibhyaḥ svadhā namaḥ
prapitāmahebhyaḥ svadhayibhyaḥ svadhā namaḥ akṣanna pitari mīmadanta pitaro tītṛpanta pitaraḥ
pitaraḥ śundhadhvaṃ || 〈〈 pitṛbhyaḥ svāhā idaṃ 〉〉 oṃ ṛtāvāna, vaiśvānaramṛtasya jyotiṣaspatim ||
ajasraṃ gharmamīmahe || upayāma gṛhitosi vaiśvānrāya yatvaiṣate yonir vaiśvānarāya tvā ||
vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānām bhiśrīḥ || ito jāto viśvam idaṃ vicaṣte
vaiśvānaro yatate sūryeṇa || upayāma (fol. 30v3–7)
«Colophon»x
Microfilm Details
Reel No. B 357/10
Date of Filming 24-10-1972
Exposures 32
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 28-02-2013
Bibliography