B 357-10(1) Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/10
Title: Agnisthāpanavidhi
Dimensions: 24 x 11 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1860
Remarks: B 357B/10



Reel No. B 357/10

Inventory No. 1442

Title Agnisthāpanavidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 11.0 cm

Binding Hole(s)

Folios 30

Lines per Page 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. and in

the lower right-hand margin under the word rāmaḥ.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1860

Manuscript Features

On the cover-leaf is written:


lekhanī pustakaṃ rāmā parahaste gatā gatāḥ ||

yadi cet punar āyātā naṣṭā bhraṣtāś ca khaṇḍitā || 1 || ai. cumbitā || ||

Excerpts

śrīgaṇeśāya namaḥ


athāgnisthāpanavidhiḥ ||

oṃ bhūrasīti bhūmiśodhanam ||


oṃ bhūrasi bhūmirasya ditirasi viśvadhāyā viśvasya bhuvanasya dhartrī ||

pṛthivīṃ yaccha pṛthivīn dṛ guṃ ha pṛthivīṃ mā hi guṃ sīḥ 1


aśmā ca meti mṛttikāsthāpanam


aśmā ca me mṛttikā ca me girayaś ca me parvvatyāś ca me sikatāś ca me vanaspatayema(!)

hiraṇyañ ca me śyāmañ ca me lohañ ca me śīsañ ca me trapu ca me yajñena kalpantām 2 (fol. 1v1–4)


«End:»


oṃ pitṛbhyaḥ svadhāyibhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhāyibhyaḥ svadhā namaḥ

prapitāmahebhyaḥ svadhayibhyaḥ svadhā namaḥ akṣanna pitari mīmadanta pitaro tītṛpanta pitaraḥ

pitaraḥ śundhadhvaṃ || 〈〈 pitṛbhyaḥ svāhā idaṃ 〉〉 oṃ ṛtāvāna, vaiśvānaramṛtasya jyotiṣaspatim ||

ajasraṃ gharmamīmahe || upayāma gṛhitosi vaiśvānrāya yatvaiṣate yonir vaiśvānarāya tvā ||

vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānām bhiśrīḥ || ito jāto viśvam idaṃ vicaṣte

vaiśvānaro yatate sūryeṇa || upayāma (fol. 30v3–7)


«Colophon»x

Microfilm Details

Reel No. B 357/10

Date of Filming 24-10-1972

Exposures 32

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 28-02-2013

Bibliography